A 39-14 Uḍḍāmaratantra

Manuscript culture infobox

Filmed in: A 39/14
Title: Uḍḍīśapārameśvaratantra
Dimensions: 32 x 4.5 cm x 63 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/879
Remarks:

Reel No. A 39-14

Inventory No. 79468

Title Uḍḍāmaratantra

Remarks

Author

Subject Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Palm-leaf

State

Size 32.0 x 4.5 cm

Binding Hole Two binding holes

Folios 67

Lines per Folio 5

Foliation figures in the right margin and letters in the left margin.

Illustrations 26

Place of Deposit NAK

Accession No. 4/879

Edited MS no

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||

jasya prasādād varasiddhilachaṃ divoṣṭadhā nītisu mukṣa
ratna[[jvānta]] tārupaniru paṭha nitya namāmi kolesakṣappa uceteḥ ||
śrī rudrāmaratantra (su)ja va(1v1)rama śrīkāmadhenoriva dheno |
duritodya doṣaharanaṃ, sāre[[va]] kalpadruma |
prāthetā saphala kalerava vada sāstra mahāyāgama
saivauya gunavāna mahā(2)matimāna satruḥ prajñāḍāmayaṃ |

Sub-colophons

iti uḍḍīsamāheśvarokte śvaśvaprayogaunāma prathama paṭala || ۞ || (5v4)

pratyānaya gṛha paṭalaḥ || o || (9r5)

uchādayana paṭala || o || (10r6)

iti ke(16v6)sarañjana prayoga samāpta || o ||

iti rasāyana vidhānati || o || (21r2)

iti śavāsthi kīlakaṃsaptāṅgula pramāna aṣṭotara śa(45v6)ptāntrimantrita || (46r1)

ṭiṃvo ñalapvaṭavo, satapvapyavo, pyaṃ aṃgali ghāyakaṃ,
kastīna bolāva mvaṃcākoṭhe pīlāṭout jīva juro || o || (59r1)

iti prayogasara samāptaḥ || ۞ || (62r7)

End

eṣa trailokya bhāmara samāpta sarvvakarma || o ||

oṃ huṃ mahābhūtādhiptayai sarvvakārya sidhaya va(..)li gṛhna 2 tṛptati huṁ svāhā || bhūtavali deyaṃ anena mantreṇa smaśānāgāra bhasma aṣṭhi gṛhra kālena || 0 ||

Microfilm Details

Reel No. A 39/14

Date of Filming 24-09-1970

Exposures 68

Used Copy Kathmandu

Type of Film positive

Remarks Folio no. 1 double microfilmed.

Catalogued by KT/JM

Date 08-08-2003